Apni Govt

Class 8 Sanskrit Half Yearly Exam Paper 2025-26 | कक्षा 8 संस्कृत अर्द्धवार्षिक प्रश्न पत्र PDF

Class 8 Sanskrit — Half Yearly 2025–26 (50 Marks)
[Your School Name Here] अर्द्धवार्षिक परीक्षा – 2025–26 कक्षा: VIII | विषय: संस्कृत समय: 2 घण्टे | अधिकतम अंक: 50

भाग A — वस्तुनिष्ठ (प्र.1–8) [1×8 = 8]
1. गृहे सर्वाधिका रम्या मनोरमा च का भवति?
  • भ्राता
  • पुत्रः
  • माता
  • भगिनी
  • 2. भारतजनता कुसुमादपि कीदृशी वर्तते?
  • सुकुमारा
  • कठोरा
  • शालीना
  • प्रखरा
  • 3. “त्वया सन्मार्गः प्रदर्शितः भगिनी।” अत्र सर्वनामपद किम्?
  • त्वया
  • भगिनी
  • प्रदर्शितः
  • सन्मार्गः
  • 4. व्याधस्य किन्नाम आसीत?
  • चञ्चलः
  • कुन्तलः
  • दधिपुच्छः
  • ब्रह्मदतः
  • 5. प्राचीनकाले ज्ञानस्य आदान–प्रदान कीदृशम् आसीत्?
  • मौखिकम्
  • लिखितम्
  • डिजिटलम्
  • सांकेतिकम्
  • 6. ‘इत्यस्य’—रेखांकित पदस्य सन्धि–विच्छेदं कुर्वन्तु—
  • इत+अस्य
  • इति+यस्य
  • इत्त्व+स्य
  • इति+अस्य
  • 7. “एष मामेव खादितुम् इच्छति।” रेखांकित पदे प्रयुक्तः प्रत्ययः—
  • तुम्
  • ल्यप्
  • तुमुन्
  • अनीयर्
  • 8. ‘सुभाषितानि’ पदे प्रयुक्तः उपसर्गः—
  • सुभा
  • सु
  • नि
  • स्
  • भाग B — लघुत्तरीय [प्र.9 | 2×3 = 6]
    9. (i) अस्माकं देशे कति केन्द्र–शासित–प्रदेशाः सन्ति?
    (ii) मम सहजा प्रकृतिः का अस्ति?
    (iii) बदरी–गुल्मानां पृष्ठे का निलीना आसीत्?
    भाग C — पूर्णवाक्येन (किसी भी 2) [3×2 = 6]
    10. (i) गजधराः किं कुर्वन्ति स्म?
    (ii) यत्र नार्यः न पूज्यन्ते तत्र किम् भवति?
    (iii) महतीं गुहां दृष्ट्वा सिंहः किम् अचिन्तयत्?
    भाग D — व्याकरण [10 अंक]
    11. रेखांकित पदाधारित प्रश्न–निर्माणम् — (3 अंक)
    (i) सुरक्षा–प्रबन्धस्य दायित्वं गजधराः नियालयन्ति स्म।
    (ii) विश्रामगृहेषु कक्षं सुनिश्चितं भवेत।
    (iii) एषा गुहा स्वामिनः सदा आधानं करोति।
    12. रेखांकित पदाधारित प्रश्न–निर्माणम् — (2 अंक)
    (i) गङ्गा नगरम् प्रवहति।
    (ii) बालकः पुस्तकम् पठति।
    13. उपसर्गयुक्त शब्द बनाइए — (2 अंक)
    (i) गच्छति — (प्र)
    (ii) रोदयति — (निर्)
    14. विभक्ति प्रयोग — (2 अंक)
    (i) अभितः जलम् अस्ति। (गृह) —
    (ii) कालिदासः ______ श्रेष्ठः। (कवि) —
    15. विशेषण–विशेष्यं पृथक् लिखत — (1 अंक)
    “सर्वाणि कार्याणि सङ्गणक–यन्त्रेण साधितानि भवन्ति।”
    भाग E — अनुवाद/भावार्थ [12 अंक]
    16. श्लोक का भावार्थ हिन्दी में लिखिए (4 अंक):
    “मम गीतैः मुग्धं समं जगत्, मम नृत्यैर्मुग्धं समं जगत्। मम काव्यैर्मुग्धं समं जगत्, रसभरिता भारत–जनता अहम्।”
    17. गद्यांश का हिन्दी अनुवाद लिखिए (4 अंक):
    “चञ्चलः नदी–जलम् अपृच्छत्। वस्तुतः सर्वे स्वार्थं वहन्ति। बालकाः अपि खेलकूदं कुर्वन्ति।”
    18. “कण्टकेनैव कष्टकम्” कथाया सारः हिन्दीभाषायां लिखत। (4 अंक)
    भाग F — रचनात्मक लेखन [8 अंक]
    19. दिवस–द्वय–अवकाशार्थं संस्कृत–भाषायां प्रार्थना–पत्रम् लिखत। (4 अंक)
    20. मञ्जूषातः पदानि गृहित्वा ‘शिक्षक’ विषय पर चार वाक्य रचयत — (4 अंक)
    (शिक्षयति, अज्ञानान्धकारं, पशुतुल्य, मनुष्यस्य, गुरुकुले, वारयति, संयमानुशासनं ज्ञानं च, त्यागस्य भावनां)

    Daily Teacher Dashboard 2025 – राजस्थान शिक्षकों के लिए जरूरी लिंक

    Leave a Comment

    Your email address will not be published. Required fields are marked *

    Scroll to Top