[Your School Name Here]
अर्द्धवार्षिक परीक्षा – 2025–26
कक्षा: VIII | विषय: संस्कृत
समय: 2 घण्टे | अधिकतम अंक: 50
भाग A — वस्तुनिष्ठ (प्र.1–8) [1×8 = 8]
1. गृहे सर्वाधिका रम्या मनोरमा च का भवति?
2. भारतजनता कुसुमादपि कीदृशी वर्तते?
3. “त्वया सन्मार्गः प्रदर्शितः भगिनी।” अत्र सर्वनामपद किम्?
4. व्याधस्य किन्नाम आसीत?
5. प्राचीनकाले ज्ञानस्य आदान–प्रदान कीदृशम् आसीत्?
6. ‘इत्यस्य’—रेखांकित पदस्य सन्धि–विच्छेदं कुर्वन्तु—
7. “एष मामेव खादितुम् इच्छति।” रेखांकित पदे प्रयुक्तः प्रत्ययः—
8. ‘सुभाषितानि’ पदे प्रयुक्तः उपसर्गः—
भाग B — लघुत्तरीय [प्र.9 | 2×3 = 6]
9.
(i) अस्माकं देशे कति केन्द्र–शासित–प्रदेशाः सन्ति?
(ii) मम सहजा प्रकृतिः का अस्ति?
(iii) बदरी–गुल्मानां पृष्ठे का निलीना आसीत्?
भाग C — पूर्णवाक्येन (किसी भी 2) [3×2 = 6]
10.
(i) गजधराः किं कुर्वन्ति स्म?
(ii) यत्र नार्यः न पूज्यन्ते तत्र किम् भवति?
(iii) महतीं गुहां दृष्ट्वा सिंहः किम् अचिन्तयत्?
भाग D — व्याकरण [10 अंक]
11. रेखांकित पदाधारित प्रश्न–निर्माणम् — (3 अंक)
(i) सुरक्षा–प्रबन्धस्य दायित्वं गजधराः नियालयन्ति स्म। (ii) विश्रामगृहेषु कक्षं सुनिश्चितं भवेत। (iii) एषा गुहा स्वामिनः सदा आधानं करोति।
(i) सुरक्षा–प्रबन्धस्य दायित्वं गजधराः नियालयन्ति स्म। (ii) विश्रामगृहेषु कक्षं सुनिश्चितं भवेत। (iii) एषा गुहा स्वामिनः सदा आधानं करोति।
12. रेखांकित पदाधारित प्रश्न–निर्माणम् — (2 अंक)
(i) गङ्गा नगरम् प्रवहति। (ii) बालकः पुस्तकम् पठति।
(i) गङ्गा नगरम् प्रवहति। (ii) बालकः पुस्तकम् पठति।
13. उपसर्गयुक्त शब्द बनाइए — (2 अंक)
(i) गच्छति — (प्र) (ii) रोदयति — (निर्)
(i) गच्छति — (प्र) (ii) रोदयति — (निर्)
14. विभक्ति प्रयोग — (2 अंक)
(i) अभितः जलम् अस्ति। (गृह) — (ii) कालिदासः ______ श्रेष्ठः। (कवि) —
(i) अभितः जलम् अस्ति। (गृह) — (ii) कालिदासः ______ श्रेष्ठः। (कवि) —
15. विशेषण–विशेष्यं पृथक् लिखत — (1 अंक)
“सर्वाणि कार्याणि सङ्गणक–यन्त्रेण साधितानि भवन्ति।”
“सर्वाणि कार्याणि सङ्गणक–यन्त्रेण साधितानि भवन्ति।”
भाग E — अनुवाद/भावार्थ [12 अंक]
16. श्लोक का भावार्थ हिन्दी में लिखिए (4 अंक):
“मम गीतैः मुग्धं समं जगत्, मम नृत्यैर्मुग्धं समं जगत्। मम काव्यैर्मुग्धं समं जगत्, रसभरिता भारत–जनता अहम्।”
“मम गीतैः मुग्धं समं जगत्, मम नृत्यैर्मुग्धं समं जगत्। मम काव्यैर्मुग्धं समं जगत्, रसभरिता भारत–जनता अहम्।”
17. गद्यांश का हिन्दी अनुवाद लिखिए (4 अंक):
“चञ्चलः नदी–जलम् अपृच्छत्। वस्तुतः सर्वे स्वार्थं वहन्ति। बालकाः अपि खेलकूदं कुर्वन्ति।”
“चञ्चलः नदी–जलम् अपृच्छत्। वस्तुतः सर्वे स्वार्थं वहन्ति। बालकाः अपि खेलकूदं कुर्वन्ति।”
18. “कण्टकेनैव कष्टकम्” कथाया सारः हिन्दीभाषायां लिखत। (4 अंक)
भाग F — रचनात्मक लेखन [8 अंक]
19. दिवस–द्वय–अवकाशार्थं संस्कृत–भाषायां प्रार्थना–पत्रम् लिखत। (4 अंक)
20. मञ्जूषातः पदानि गृहित्वा ‘शिक्षक’ विषय पर चार वाक्य रचयत — (4 अंक)
(शिक्षयति, अज्ञानान्धकारं, पशुतुल्य, मनुष्यस्य, गुरुकुले, वारयति, संयमानुशासनं ज्ञानं च, त्यागस्य भावनां)
(शिक्षयति, अज्ञानान्धकारं, पशुतुल्य, मनुष्यस्य, गुरुकुले, वारयति, संयमानुशासनं ज्ञानं च, त्यागस्य भावनां)



