Apni Govt

Class 7 Sanskrit Half Yearly Exam Paper 2025-26 Download PDF

Class 7 Sanskrit Half Yearly Exam Paper 2025-26 PDF यहाँ से डाउनलोड करें। यह पेपर NCERT नए सिलेबस के अनुसार तैयार है, जिसमें व्याकरण (संज्ञा, सर्वनाम, कारक, धातु रूप), शब्द-रूप/धातु-रूप, अपठित गद्यांश, अनुवाद, संधि-समास और पुस्तक के महत्वपूर्ण अध्यायों के most expected questions शामिल हैं। Class 7 Sanskrit half yearly paper, sample paper PDF, important questions और model paper 2025-26 ढूँढ रहे छात्र इस PDF से तेज़ revision करके उच्च अंक ला सकते हैं।

Class 7 Sanskrit — Half-Yearly 2025–26 — Generator + PDF
[Your School Name Here] अर्द्धवार्षिक परीक्षा – 2025-26 कक्षा: VII | विषय: संस्कृत समय: 2 घण्टे | अधिकतम अंक: 50

भाग A — वस्तुनिष्ठ प्रश्न (8×1=8 अंक)
प्र.1 अशोकस्तम्भः कुत्र अस्ति?
  • सारनाथे
  • प्रयागे
  • देहल्याम्
  • जयपुरे
  • प्र.2 मनुष्यस्य शरीरस्थः महत्तरः शत्रु कः?
  • आलस्यम्
  • रोगः
  • क्रोधः
  • लोभः
  • प्र.3 ‘गृहे’ इति कस्य विभक्तिरूपम्?
  • प्रथमा
  • द्वितीया
  • तृतीया
  • सप्तमी
  • प्र.4 “एकदा धीवराः तत्र” — अत्र क्रियापदं किम्?
  • आगच्छन्
  • आगच्छत्
  • आगच्छतः
  • आगच्छसि
  • प्र.5 ‘सर्वमपि कया साध्यते?’
  • क्षमया
  • क्रोधेन
  • बलात्
  • अवज्ञया
  • प्र.6 ‘अतीव’ इत्यस्य सन्धि-विच्छेदः?
  • अति + इव
  • अत् + ईव
  • अति + एव
  • अती + व्
  • प्र.7 ‘उप-‘ उपसर्गयुक्तः शब्दः कः?
  • उपकारः
  • उपग्रहः
  • उपहारः
  • उपगच्छ
  • प्र.8 “विस्मृत्य” इत्यत्र प्रत्ययः?
  • त्वा
  • कृत्वा
  • तुमुन्
  • कृत
  • भाग B — लघु उत्तर (4×3=12 अंक)
    प्र.9 रिक्तस्थान पूरयत —
    (i) —————— गुरवे समर्पय।
    (ii) —————— त्वया पठितम्।
    (iii) —————— पुस्तकं अस्ति।
    प्र.10 ‘पठ्’ धातोः लृट्लकार त्रिवचन रूपाणि लिखत:
    (1) ___________
    (2) ___________
    (3) ___________
    प्र.12 एकपदेन उत्तरत:
    (i) गिरिजायाः गृहसेविका?
    (ii) त्रिवर्णध्वजः कस्य प्रतीकः?
    (iii) कस्मिन् सर्वदा सुखम्?
    प्र.13 एकवाक्येन उत्तरत:
    (i) रमा काभ्यां विभूषिता?
    (ii) कच्छपस्य उपायः?
    (iii) पौराः कीदृशं कुर्वन्ति?
    प्र.14 (अतिरिक्त — अभ्यास हेतु, अंक नहीं)
    निम्न वाक्य का संस्कृत-हिन्दी अनुवाद लिखिए —
    (a) शिक्षक ने हमें कथा सुनाई।
    (b) वह प्रतिदिन विद्यालय जाता है।

    भाग C — दीर्घ उत्तर (2×5=10 अंक)
    प्र.15 दत्त गद्यांश का सरल हिन्दी अनुवाद लिखिए:
    एकदा ग्रामे एकः वृद्धः आसीत्। सः सर्वेषां साहाय्यं अकुर्वीत। सः नित्यं बालकान् शिक्षाम् अपि ददाति स्म। जनाः तस्य गुणान् स्मरन्ति यतः सः सर्वेषां हिताय कार्यं करोति स्म।
    प्र.16 श्लोक लिखत तथा उसका सरल हिन्दी अर्थ लिखत:
    सत्यम् ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम् ।
    प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः ॥
    भाग D — लेखन / अनुवाद / वाक्य रचना (4×5=20 अंक)
    प्र.17 संस्कृतेन पाँच सरल वाक्य लिखत:
    प्र.18 विद्यालयस्य प्रधानाध्यापकाय तीन-दिवसीय अवकाशार्थम् प्रार्थनापत्रं संस्कृते लिखत:
    प्र.19 निम्न वाक्यानि संस्कृते अनुवादय:
    (a) अहं ईश्वरं स्मरामि।
    (b) रमेशः ग्रामे पठति।
    (c) सदा सत्यं वद।
    (d) हिमालयः उच्चतमः पर्वतः
    प्र.20 निम्न संस्कृत शब्दों के हिन्दी अर्थ लिखिए (कोई पाँच):
    1. जलम्
    2. गृहम्
    3. मित्रम्
    4. गुरु
    5. पुस्तकम्
    6. विद्यालयः

     

    Class 7 English Half Yearly Exam Question Paper 2025-26 Download PDF

    Daily Teacher Dashboard 2025 – राजस्थान शिक्षकों के लिए जरूरी लिंक

    Leave a Comment

    Your email address will not be published. Required fields are marked *

    🔔 Important Updates paane ke liye Notification ON karein aur apna group join karein

    Home
    School
    News
    Schemes
    Search
    Share
    error: Content is protected !!
    Scroll to Top