Class 7 Sanskrit Model Paper 2025-
The Class 7 Sanskrit Annual Exam Paper 2025 is prepared according to the latest NCERT and RBSE syllabus. This model paper includes important grammar questions, sandhi-vicheda, shabd roop, dhatu roop, translation passages, and unseen Sanskrit comprehension for practice. Designed for school-level Sanskrit exams, Olympiads, and NCERT-based Sanskrit competitions, this paper helps students improve their writing skills and grammar understanding. Teachers can use this Sanskrit question paper as a worksheet or revision test for Class 7. Download the free Class 7 Sanskrit model paper PDF, Sanskrit grammar sample paper, previous year solved papers, and shabd roop worksheets to boost preparation. Ideal for CBSE and State Board students, this Sanskrit exam paper covers all key topics from the Class 7 syllabus and supports performance improvement for annual exams.
School…………………………………………………………………………………………………………………………………………………………..
वार्षिक परीक्षा-2025
कक्षा-7
विषय-संस्कृत
अंक-70 समय : 2 ¾ घंटे
1-5 निम्न प्रश्नों के उत्तर का सही विकल्प चयन करें उत्तरपुस्तिका में लिखिए। 1×5 = 5
- कः पृष्ठे प्रचुरं भारं वहति?
(अ) उष्ट्रः
(ब) वानरः
(स) सिंह
(द) हरिणः
- संस्कृतभाषा कीदृशी भाषा अस्ति?
(अ) प्राचीनतमा
(ब) अर्वाचीना
(स) अव्यावहारिक
(द) कठिना
- विद्या-विहीनः कः भवति ?
(अ) बन्धुः
(ब) भ्राता
(स) शत्रुः
(द) पशु
- अहमपि विद्यालयं गमिष्यामि इति पाठस्य क्रमः कः?
(अ) नवमः
(ब) पञ्चमः
(स) सप्तमः
(द) दशमः
- ‘कृ’ धातोः लट्लकारस्य मध्यमपुरुषद्विवचनस्य रुपमस्ति
(अ) कुरुषि
(ब) करोषि
(स) करिष्यसि
(द) अकरोः
- निम्नलिखित प्रश्नों के उत्तर एक शब्द (पद) में लिखिए 1×4-4
- i) शून्यस्य प्रतिपादनं कः अकरोत्?
(ii अद्यत्वे शिक्षा अस्माकं कीदृशः अधिकारः?
(ii) “पण्डिता” सरस्वती’ इति उपाधिभ्यां का विभूषिता?
(iv) कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?
- मञ्जषा से उचित अव्ययपद चुनकर रिक्तस्थान पूर्ति कीजिए। 1×3=3
[सह, श्वः अपि]
(i) एकः कूर्म:. …तत्रैव प्रतिवसति स्म।
(ii) वयं.. मत्स्यइर्मारीन मारयिष्यामः ।
(iii) अहं युवाभ्यां.. …अन्यत्र गन्तुम् इच्छामि ।
- निम्न में से प्रश्नों के उत्तर लिखिए। 2×6=12
(i) संस्कृतं किं शिक्षयन्ति?
(ii) अस्माभिः संस्कृतं किमर्थ पठनीयम्?
(iii) कीदृशी वाणी पुरुषं समलङ्करोति?
(iv) कः पापभाग भवति?
(v) रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?
(vi) कच्छपः कुत्र गुन्तम् इच्छति?
- अधोलिबत आँकांना स्थाने संस्कृते लिखत । 1/2×4 = 2
(अ) 16
(ब) 19
(स) 99
(द) 41
- स्वः संस्कृते पाठ्य पुस्तकं अन्यं द्वौ श्लोकम् लिखत। 4
- निम्नलिखित पद्यांशम् भावार्थ लिखित । 2×3= 6
(अ) उदिते सूर्य धरणी विहसति ! पक्षी कूजति कमले विकसति !!
(ब) सत्कारायतन कुलस्य महिमा रत्नैर्विना भूषणम् तस्मादन्यमुपेक्ष्य सर्वविषयं विद्याधिकारी कुरु !!
- निम्नलिखित पदों का सन्धि विच्छेद कीजिए- 2
(i) सदैव
(ii) कपीशः
iii) अल्पाहारम्
(iv) देवालयम्
- अधोलिखित पदों के मूल शब्द, लिङ्ङ्ग विभक्ति एवं वचन लिखित 2
(i) मत्या
(ii) नदीः
(ii) पित्रे
(iv) मधुनाम्
- निम्नलिखित पदों के प्रकृति-प्रत्यय लिखिए- 2
(क) पठित्वा
(ख) श्रुत्वा
- स्वच्छतायाः या संस्कृतभाषायाः महत्वम् लेखांलिखत । 4
- गम् (गच्छ) धातुं लट्लकारः रूपं लिखतः । 3
- “स्वावलम्बनम्” या ‘सदाचारः” कयायाः सारं हिन्दी भाषायं लिखत । 5
- त्वम् रुग्णो असि, स्वकीय प्रधानाध्यापकस्य कृते दिवस-त्रयस्यावकाशार्थम् 6
प्रार्थनापत्रम् संस्कृत- भाषायाँ लेखनीयम् ।
- निम्नलिखित वाक्यों का संस्कृत में अनुवाद करो- 4
(अ) सैनिक देश की रक्षा करते हैं। (ब) हमें शुद्ध जल पीना चाहिए।
(स) मैं ईश्वर को याद करता हूँ। (द) महेश ! तुम पुस्तक पढ़ो।
- निम्नलिखित गद्याशम् भावार्थ लिखतः- 6
(निम्नलिखित गंद्यांश का हिन्दी अनुवाद लिखिए)
इयं भाषा अतीव वैज्ञानिकी। केचन कथयन्ति यत् संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा। अस्याः वाङ्मयं वेदैः, पुराणेः, नीतिशास्त्रैः चिकित्साशास्त्रादि शिश्य समृद्ध मस्ति। कालिदासादीनां विश्वकवीनां काव्यसौन्दर्यम् अनुपमम् । कौटिल्यरचितम् अर्थशास्त्र जगति प्रसिद्ध मस्ति। गणितशास्त्रे शून्यस्य प्रतिपादनं सर्वप्रथमम् आर्यभटः अकरोत् । चिकित्साशास्त्रे चरकसुश्रुतयोः योगदानं विश्वप्रसिद्धम्। संस्कृते यानि अन्यानि शास्त्राणि विद्यन्ते तेषु वास्तुशास्त्रं, रसायनशास्त्रं, खगोलविज्ञानं, ज्योतिषशास्त्रं, विमानशास्त्रम् इत्यादीनि उल्लेखनीयानि ।